1.

मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत- विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम् यथा- हाराः अलङ्कता भूषणम् ................. ................. ................. ................. ................. ................. ................. ................. .................

Answer» मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
















विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः































पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
................. ................. .................
................. ................. .................
................. ................. .................



Discussion

No Comment Found

Related InterviewSolutions