InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत- विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम् यथा- हाराः अलङ्कता भूषणम् ................. ................. ................. ................. ................. ................. ................. ................. ................. |
||||||||||||||||||||||||
Answer» मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
|
|||||||||||||||||||||||||