1.

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- प्रसन्नतायाः चिकित्सकम् लब्ध्वा शरीरस्य दक्षाः प्राप्य ............................ कुशलाः ............................ हर्षस्य ............................ देहस्य ............................ वैद्यम् ............................

Answer» मञ्जूषातः समानार्थकपदानि चित्वा लिखत-












प्रसन्नतायाः चिकित्सकम् लब्ध्वा शरीरस्य दक्षाः


























प्राप्य ............................
कुशलाः ............................
हर्षस्य ............................
देहस्य ............................
वैद्यम् ............................



Discussion

No Comment Found

Related InterviewSolutions