1.

मञ्जूषातः समानार्थकपदानि चित्वा लिखत- परस्य दुःखम् आत्मानम् बाधितः परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे स्वकीयम् ........................... अवरुद्धः ........................... कुटुम्बकम् ........................... अन्यस्य ........................... अपहाय ........................... समृद्धम् ........................... कष्टम् ........................... निखिले ...........................

Answer» मञ्जूषातः समानार्थकपदानि चित्वा लिखत-















परस्य दुःखम् आत्मानम् बाधितः परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे






































स्वकीयम् ...........................
अवरुद्धः ...........................
कुटुम्बकम् ...........................
अन्यस्य ...........................
अपहाय ...........................
समृद्धम् ...........................
कष्टम् ...........................
निखिले ...........................



Discussion

No Comment Found

Related InterviewSolutions