InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषातः समानार्थकपदानि चित्वा लिखत- परस्य दुःखम् आत्मानम् बाधितः परिवारः सम्पन्नम् त्यक्त्वा सम्पूर्णे स्वकीयम् ........................... अवरुद्धः ........................... कुटुम्बकम् ........................... अन्यस्य ........................... अपहाय ........................... समृद्धम् ........................... कष्टम् ........................... निखिले ........................... |
||||||||||||||||||||||||
Answer» मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
|
|||||||||||||||||||||||||