1.

मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत- मनोरथैः पिपासितः उपायम् स्वल्पम् पाषाणस्य कार्याणि उपरि सन्तुष्टः पातुम् इतस्ततः कुत्रापि एकदा एकः काकः ......................... आसीत्। सः जलं पातुम् ......................... अभ्रमत्। परं ........................... जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ............................. जलम् आसीत्। अतः सः जलम् ............................... असमर्थः अभवत्। सः एकम् ..................... अचिन्तयत्। सः ...................................... खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् ........................... आगच्छत्। काकः जलं पीत्वा .............................. अभवत्। परिश्रमेण एव ................................ सिध्यन्ति न तु ......................................।

Answer» मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-





















मनोरथैः पिपासितः उपायम् स्वल्पम् पाषाणस्य कार्याणि
उपरि सन्तुष्टः पातुम् इतस्ततः कुत्रापि















एकदा एकः काकः ......................... आसीत्। सः जलं पातुम् ......................... अभ्रमत्। परं ........................... जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ............................. जलम् आसीत्। अतः सः जलम् ............................... असमर्थः अभवत्। सः एकम् ..................... अचिन्तयत्। सः ...................................... खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् ........................... आगच्छत्। काकः जलं पीत्वा .............................. अभवत्। परिश्रमेण एव ................................ सिध्यन्ति न तु ......................................।



Discussion

No Comment Found

Related InterviewSolutions