InterviewSolution
Saved Bookmarks
| 1. |
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत- प्रविशति सेवकः मूर्खः नेतुम् नीचैः दुःखितः (क) चतुरः ....................(ख) आनेतुम् ....................(ग) निर्गच्छति ....................(घ) स्वामी ....................(ङ) प्रसन्नः ....................(च) उच्चैः .................... |
||||||
Answer» मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
(क) चतुरः .................... (ख) आनेतुम् .................... (ग) निर्गच्छति .................... (घ) स्वामी .................... (ङ) प्रसन्नः .................... (च) उच्चैः .................... |
|||||||