1.

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत- प्रविशति सेवकः मूर्खः नेतुम् नीचैः दुःखितः (क) चतुरः ....................(ख) आनेतुम् ....................(ग) निर्गच्छति ....................(घ) स्वामी ....................(ङ) प्रसन्नः ....................(च) उच्चैः ....................

Answer» मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-













प्रविशति सेवकः मूर्खः नेतुम् नीचैः दुःखितः




(क) चतुरः ....................



(ख) आनेतुम् ....................



(ग) निर्गच्छति ....................



(घ) स्वामी ....................



(ङ) प्रसन्नः ....................



(च) उच्चैः ....................


Discussion

No Comment Found

Related InterviewSolutions