InterviewSolution
Saved Bookmarks
| 1. |
निम्न फलनों का समाकलन कीजिये - `(1)/(x+sqrt(x))` |
|
Answer» माना `I = int (dx)/(x+sqrt(x)) = int =(dx)/(sqrt(x)(sqrt(x) +1))` माना `sqrt(x) + 1 = t` `therefore (1)/(2sqrt(x))dx = dt rArr (dx)/(sqrt(x)) = 2dt` अतः समी (1 ) से `I = 2int (dt)/(t) = 2 log t = 2 log(sqrt(x+1))` |
|