1.

निम्नलिखित-वाक्यानि शुद्धानि कुरुत।निम्नलिखित वाक्यों को शुद्ध कीजिए। (Correct the sentences given :(क) गजस्य चत्वारि पादाः सन्ति।(ख) अहम् एकं कन्यां पश्यामि।ग) उद्याने त्रयः बालिकाः क्रीडन्ति।घ) त्रीणि चटकाः उड्डयन्ति।निता निर्माय रिक्तस्थानानि पूरयता​

Answer»

ANSWER:

YE SANSKRIT KA HUA Sorryyyyy



Discussion

No Comment Found