InterviewSolution
Saved Bookmarks
| 1. |
निम्नलिखितानां प्रश्नानाम् उत्तराणि लिखत- (क) प्रस्तुतपाठस्य कथा कस्मात् ग्रन्थात् उद्धृता?(ख) अस्याः कथायाः रचयिता कः?(ग) धीवरः केन उपायेन परिवारस्य भरणं करोति स्म?(घ) धीवरेण किं प्राप्तम्?(ङ) शक्रावतारस्य तीर्थस्य निवासी कः आसीत्? |
|
Answer» निम्नलिखितानां प्रश्नानाम् उत्तराणि लिखत- (क) प्रस्तुतपाठस्य कथा कस्मात् ग्रन्थात् उद्धृता?
(ख) अस्याः कथायाः रचयिता कः? (ग) धीवरः केन उपायेन परिवारस्य भरणं करोति स्म? (घ) धीवरेण किं प्राप्तम्? (ङ) शक्रावतारस्य तीर्थस्य निवासी कः आसीत्? |
|