1.

निम्नलिखितानां प्रश्नानाम् उत्तराणि लिखत- (क) प्रस्तुतपाठस्य कथा कस्मात् ग्रन्थात् उद्धृता?(ख) अस्याः कथायाः रचयिता कः?(ग) धीवरः केन उपायेन परिवारस्य भरणं करोति स्म?(घ) धीवरेण किं प्राप्तम्?(ङ) शक्रावतारस्य तीर्थस्य निवासी कः आसीत्?

Answer» निम्नलिखितानां प्रश्नानाम् उत्तराणि लिखत-


(क) प्रस्तुतपाठस्य कथा कस्मात् ग्रन्थात् उद्धृता?



(ख) अस्याः कथायाः रचयिता कः?



(ग) धीवरः केन उपायेन परिवारस्य भरणं करोति स्म?



(घ) धीवरेण किं प्राप्तम्?



(ङ) शक्रावतारस्य तीर्थस्य निवासी कः आसीत्?


Discussion

No Comment Found

Related InterviewSolutions