1.

निम्नलिखितेभ्यः पदेभ्यः भिन्नप्रकृतिकं पदं चिनुत- (क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।(ख) दत्तः, राज्ञः, कृतः, गृहीतः।(ग) प्रविशति, निःसरति, आज्ञापयति, जातिः।(घ) निवारय, कथय, आदाय, श्रृणुत।(ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा।

Answer» निम्नलिखितेभ्यः पदेभ्यः भिन्नप्रकृतिकं पदं चिनुत-


(क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।



(ख) दत्तः, राज्ञः, कृतः, गृहीतः।



(ग) प्रविशति, निःसरति, आज्ञापयति, जातिः।



(घ) निवारय, कथय, आदाय, श्रृणुत।



(ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा।


Discussion

No Comment Found

Related InterviewSolutions