InterviewSolution
Saved Bookmarks
| 1. |
निम्नलिखितेभ्यः पदेभ्यः भिन्नप्रकृतिकं पदं चिनुत- (क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।(ख) दत्तः, राज्ञः, कृतः, गृहीतः।(ग) प्रविशति, निःसरति, आज्ञापयति, जातिः।(घ) निवारय, कथय, आदाय, श्रृणुत।(ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा। |
|
Answer» निम्नलिखितेभ्यः पदेभ्यः भिन्नप्रकृतिकं पदं चिनुत- (क) विहस्य, भयस्य, शक्रावतारस्य, कुटुम्बस्य।
(ख) दत्तः, राज्ञः, कृतः, गृहीतः। (ग) प्रविशति, निःसरति, आज्ञापयति, जातिः। (घ) निवारय, कथय, आदाय, श्रृणुत। (ङ) श्रृत्वा, ताडयित्वा, पृष्टा, कृत्वा। |
|