InterviewSolution
Saved Bookmarks
| 1. |
निम्नोक्त - गद्यांशम् पठित्वा यथा- निर्देशम् उत्तरत | एषः समुद्रः तट। अत्र जनाः पर्यटनाय आगच्छन्ति | केचन तरङ्गैः क्रीडन्ति केचन च नौकाभिः जलविहारं कुर्वन्ति |बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति | मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति | एषा क्रीडाप्रचलति एव | समुद्रतटाः न केवलम् पर्यटनस्थानानि | अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति | अस्माकं देशे बहवः समुद्रतटाः सन्ति | एतेषु मुम्बई - गोवा - कोच्चि - कन्याकुमारी - विशाखापत्तनम् - पुरीतटाः अतीव प्रसिद्धाः सन्ति | गोवातटः विदेशिपर्यटकेभ्यः समधिकं रोचते | विशाखापत्तनम् - तटः वैदेशिकव्यापाराय प्रसिद्धः |एकपदेन एव उत्तरं लिखन्तु | क. जनाः कैः क्रीडन्ति |?ख. तरङ्गाः बालुकागृहं किम् कुर्वन्ति ? |
|
Answer» कैः क्रीडन्ति? = जनाः तरङ्गैः क्रीडन्ति |ख. तरङ्गाः बालुकागृहं किम् कुर्वन्ति ? = तरङ्गाः मध्ये मध्ये बालुकागृहं प्रवाहयन्ति |here is your answerhope it will HELP you |
|