1.

निर्देशानुसारं लकारपरिवर्तनं कुरुत- यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) अजीजः पश्रिमी अस्ति। (क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे) ................................... (ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे) ................................... (ग) स्वामी उच्चैः वदति। (लृङ्लकारे) ................................... (घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे) ................................... (ङ) त्वम् उच्चैः पठसि। (लोट्लकारे) ...................................

Answer» निर्देशानुसारं लकारपरिवर्तनं कुरुत-





























यथा- अजीजः परिश्रमी आसीत्। (लट्लकारे) अजीजः पश्रिमी अस्ति।

(क) अहं शिक्षकाय धनं ददामि। (लृट्लकारे)

...................................

(ख) परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)

...................................

(ग) स्वामी उच्चैः वदति। (लृङ्लकारे)

...................................

(घ) अजीजः पेटिकां गृह्णाति। (लृट्लकारे)

...................................

(ङ) त्वम् उच्चैः पठसि। (लोट्लकारे)

...................................


Discussion

No Comment Found

Related InterviewSolutions