InterviewSolution
 Saved Bookmarks
    				| 1. | 
                                    निर्देशानुसारं परिवर्तनं कुरुत- यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – .............................................. (ख) त्वं पठसि। – (बहुवचने) – .............................................. (ग) युवां गच्छथः। – (एकवचने) – .............................................. (घ) अस्माकं पुस्तकानि। – (एकवचने) – .............................................. (ङ) तव गृहम्। – (द्विवचने) – .............................................. | 
                            ||||||||||||||||||||||||||||||
                                   
Answer» निर्देशानुसारं परिवर्तनं कुरुत-
  | 
                            |||||||||||||||||||||||||||||||