1.

निर्देशानुसारं परिवर्तनं कुरुत- यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं नृत्यामि। – (बहुवचने) – .............................................. (ख) त्वं पठसि। – (बहुवचने) – .............................................. (ग) युवां गच्छथः। – (एकवचने) – .............................................. (घ) अस्माकं पुस्तकानि। – (एकवचने) – .............................................. (ङ) तव गृहम्। – (द्विवचने) – ..............................................

Answer» निर्देशानुसारं परिवर्तनं कुरुत-















































यथा- अहं क्रीडामि। (बहुवचने) वयं क्रीडामः।
(क) अहं नृत्यामि। (बहुवचने) ..............................................
(ख) त्वं पठसि। (बहुवचने) ..............................................
(ग) युवां गच्छथः। (एकवचने) ..............................................
(घ) अस्माकं पुस्तकानि। (एकवचने) ..............................................
(ङ) तव गृहम्। (द्विवचने) ..............................................


Discussion

No Comment Found

Related InterviewSolutions