1.

निर्देशानुसारं वाक्यानि रचयत − यथा-एतत् पतति। (बहुवचने) – एतानि पतन्ति। (क) एते पर्णे स्तः। (बहुवचने) – .............................................. (ख) मयूरः नृत्यति। (बहुवचने) – .............................................. (ग) एतानि यानानि। (द्विवचने) – .............................................. (घ) छात्रे लिखतः। (बहुवचने) – .............................................. (ङ) नारिकेलं पतति। (द्विवचने) – ..............................................

Answer»

निर्देशानुसारं वाक्यानि रचयत −










































यथा-एतत् पतति। (बहुवचने) एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने) ..............................................
(ख) मयूरः नृत्यति। (बहुवचने) ..............................................
(ग) एतानि यानानि। (द्विवचने) ..............................................
(घ) छात्रे लिखतः। (बहुवचने) ..............................................
(ङ) नारिकेलं पतति। (द्विवचने) ..............................................


Discussion

No Comment Found

Related InterviewSolutions