InterviewSolution
Saved Bookmarks
| 1. |
निर्देशानुसारं वाक्यानि रचयत − यथा-एतत् पतति। (बहुवचने) – एतानि पतन्ति। (क) एते पर्णे स्तः। (बहुवचने) – .............................................. (ख) मयूरः नृत्यति। (बहुवचने) – .............................................. (ग) एतानि यानानि। (द्विवचने) – .............................................. (घ) छात्रे लिखतः। (बहुवचने) – .............................................. (ङ) नारिकेलं पतति। (द्विवचने) – .............................................. |
||||||||||||||||||||||||
|
Answer» निर्देशानुसारं वाक्यानि रचयत −
|
|||||||||||||||||||||||||