InterviewSolution
Saved Bookmarks
| 1. |
पाठ-बोधः1.विकल्पेभ्यः उचितं पदं चित्वा लिखत write the correct answer –पत्रं क: लिखति?(मृदुल: / गोपालः / माधव:)(i) माधवः कं प्रति पत्रं लिखति?(शिक्षकम् / मृदुलम् / गृहम्)(i) तस्य विद्यालये किमासीत् ?(शिक्षक-दिवस:/परीक्षा-दिवस:/क्रीडा-दिवस:)(iv) छात्राः काभिः दर्शकानां मनोरञ्जनम् अकुर्वन् ?(कलाभि:/क्रीडाभि:/कविताभिः)अर्धवार्षिकी परीक्षा कदा भविष्यति?(आगामि-सप्ताहे / मासान्ते । अर्धवर्षे)2. स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत Form the questions(1) भवतः पत्रं प्राप्तम्।'कस्य पत्रं प्राप्तम्?(i) विद्यालये खेलदिवसस्य अभ्यासः चलति ।(ii) हरियाणाप्रदेशस्य राज्यपालः मुख्यातिथिः आसीत् ।iv) अस्मिन् अवसरे छात्राः स्वकौशलं प्रादर्शयन्।अस्माकं सदनं स्वर्णपदकानि अजयत्।25 |
Answer» ANSWER:-HOPE it HELPS you |
|