InterviewSolution
Saved Bookmarks
| 1. |
पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-यथा - शत्रुः - मित्रम् सुखदम् ............................... दुर्व्यवहारः ............................... शत्रुता ............................... सायम् ............................... अप्रसन्नः ............................... असमर्थः ............................... |
||||||||||||
|
Answer» पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत- यथा - शत्रुः - मित्रम्
|
|||||||||||||