1.

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-यथा - शत्रुः - मित्रम् सुखदम् ............................... दुर्व्यवहारः ............................... शत्रुता ............................... सायम् ............................... अप्रसन्नः ............................... असमर्थः ...............................

Answer» पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-



यथा - शत्रुः - मित्रम्
























सुखदम् ............................... दुर्व्यवहारः ...............................
शत्रुता ............................... सायम् ...............................
अप्रसन्नः ............................... असमर्थः ...............................



Discussion

No Comment Found

Related InterviewSolutions