1.

प्र.१ अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान् उत्तरत--- "एकदा एका पञ्चदशवर्षीया बालिकापित्रा सह मेलकं द्रष्टुं नगरं प्रति गच्छति स्म। साचतुरमतिः धैर्यशालिनी च आसीत् । सा बाल्येकालेएव विविधासु विद्यासु पारङ्गताः आसीत् । मार्गेएका नदी आसीत् ।सा नौकया गच्छति स्म ।नौकायाम् अनेके जनाः आसन् । नद्याम् एकःमकर: आसीत् । तत्र द्वौ जनौ मकरात् भीतौ जलेपतितौ । तयोः मुखयो: भयस्य छाया आसीत् । साअपि भीता आसीत् परन्तु सा अचिन्तयत् -तयोःजनयो: रक्षणं कथं करणीयम् ? सा जले अकूर्दत्तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत्। सा तयोः जनयोः रक्षणं अकरोत् सा साहसीबालिका लक्ष्मीबाई आसीत् ।एतस्यै वीरबालायैनमः ।"​

Answer» TION:अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान्उत्तरत--- "एकदा एका पञ्चदशवर्षीया बालिकापित्रा सह मेलकं द्रष्टुं नगरं प्रति गच्छति स्म। साचतुरमतिः धैर्यशालिनी च आसीत् । सा बाल्येकालेएव विविधासु विद्यासु पारङ्गताः आसीत् । मार्गेएका नदी आसीत् ।सा नौकया गच्छति स्म ।नौकायाम् अनेके जनाः आसन् । नद्याम् एकःमकर: आसीत् । तत्र द्वौ जनौ मकरात् भीतौ जलेपतितौ । तयोः मुखयो: भयस्य छाया आसीत् । साअपि भीता आसीत् परन्तु सा अचिन्तयत् -तयोःजनयो: रक्षणं कथं करणीयम् ? सा जले अकूर्दत्तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत्। सा तयोः जनयोः रक्षणं अकरोत् सा साहसीबालिका लक्ष्मीबाई आसीत् ।एतस्यै वीरबालायैनमः ।"


Discussion

No Comment Found