InterviewSolution
Saved Bookmarks
| 1. |
प्रश्न-11 भिन्नप्रकृतिकं शब्दं चिनुत-(क) अत्र, तत्र, सर्वत्र, मित्रम् ।श्रोतम्, गन्तुम्, धेनुम्, ज्ञातुम् ।(ग) रामायणम्, पुराणम्, कालिदासः, महाभारतम्।(घ) छात्रः, सीता, गीता, शिक्षिका। |
| Answer» | |