1.

प्रश्न 2 अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत।विद्यायाः महत्त्वम्एक नगरम् आसीत्। तत्र रामः सोमः इति मित्रद्वयम् अवसत्। रामः विद्याम्इच्छति। सोमः धनम् इच्छति। एकदा मित्रद्वयं विदेशम् अगच्छत्। रामः तत्र विद्याम्अपठत्। सोमः धनसंग्रहम् अकरोत्। अनेकानि वर्षाणि अगच्छन्। मित्रद्वयम् अपिस्वनगरम् आगच्छत्। मार्गे चोराः आगच्छन्। सोमस्य धनम् अहरन् । ततः मित्रद्वयंनगरम् आगच्छत्।नगरे राजा आसीत्। सः विद्यावन्त रामम् आह्वयत्। त्व मन्त्रिस्थाने तिष्ठ इतिअकथयत्। रामः मन्त्री अभवत्। सोमः विद्याविहीनः । सः जीवनार्थं रामस्य सेवकअभवत्।1. एकपदेन उत्तरत।1.क: मन्त्री अभवत् ?1 M2 के सोमस्य धनम् अहरन् ?II. एकवाक्येन उत्तरत।2 M1.त्व मन्त्रिस्थाने तिष्ठ इति कः अकथयत् ?2 सोमः किम् अकरोत् ?​

Answer»

Answer:

1 राम: मंत्री अभवत्|

2 चोर: सोमस्य धनम् अहरण|

3



Discussion

No Comment Found