1.

प्रश्नानाम् एकपदेन उत्तराणि लिखत- (क) का भाषा प्राचीनतमा?(ख) शून्यस्य प्रतिपादनं कः अकरोत्?(ग) कौटिल्येन रचितं शास्त्रं किम्?(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?(ङ) काः अभ्युदयाय प्रेरयन्ति?

Answer» प्रश्नानाम् एकपदेन उत्तराणि लिखत-


(क) का भाषा प्राचीनतमा?



(ख) शून्यस्य प्रतिपादनं कः अकरोत्?



(ग) कौटिल्येन रचितं शास्त्रं किम्?



(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?



(ङ) काः अभ्युदयाय प्रेरयन्ति?


Discussion

No Comment Found

Related InterviewSolutions