1.

प्रश्नानाम् उत्तराणि लिखत-(क) अस्मिन् पाठे कः मातुलः?(ख) नीलाकाशः कीदृशः अस्ति?(ग) मातुलचन्द्रः किं न किरति?(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?

Answer» प्रश्नानाम् उत्तराणि लिखत-


(क) अस्मिन् पाठे कः मातुलः?



(ख) नीलाकाशः कीदृशः अस्ति?



(ग) मातुलचन्द्रः किं न किरति?



(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?



(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?


Discussion

No Comment Found

Related InterviewSolutions