InterviewSolution
Saved Bookmarks
| 1. |
प्रश्नानाम् उत्तराणि लिखत-(क) अस्मिन् पाठे कः मातुलः?(ख) नीलाकाशः कीदृशः अस्ति?(ग) मातुलचन्द्रः किं न किरति?(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति? |
|
Answer» प्रश्नानाम् उत्तराणि लिखत- (क) अस्मिन् पाठे कः मातुलः? (ख) नीलाकाशः कीदृशः अस्ति? (ग) मातुलचन्द्रः किं न किरति? (घ) किं श्रावयितुं शिशुः चन्द्रं कथयति? (ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति? |
|