1.

प्रश्नानाम् उत्तराणि लिखत-(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?(ग) अस्माकं भारतदेशः कीदृशः अस्ति?(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?

Answer» प्रश्नानाम् उत्तराणि लिखत-


(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?



(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?



(ग) अस्माकं भारतदेशः कीदृशः अस्ति?



(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?



(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?


Discussion

No Comment Found

Related InterviewSolutions