InterviewSolution
Saved Bookmarks
| 1. |
प्रश्नानाम् उत्तराणि लिखत-(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?(ग) अस्माकं भारतदेशः कीदृशः अस्ति?(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति? |
|
Answer» प्रश्नानाम् उत्तराणि लिखत- (क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति? (ख) पुष्पोत्सवस्य आयोजनं कदा भवति? (ग) अस्माकं भारतदेशः कीदृशः अस्ति? (घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति? (ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति? |
|