1.

प्रश्नानामुत्तराणि लिखत-(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?

Answer» प्रश्नानामुत्तराणि लिखत-


(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?



(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?



(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?



(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?


Discussion

No Comment Found

Related InterviewSolutions