InterviewSolution
Saved Bookmarks
| 1. |
प्रश्नानामुत्तराणि लिखत-(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते? |
|
Answer» प्रश्नानामुत्तराणि लिखत- (क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती? (ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म? (ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति? (घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते? |
|