InterviewSolution
Saved Bookmarks
| 1. |
पशयादी गयी पंक्तियों का अर्थलिखोंमहोदये! अस्मद सदृशानां तुमौलिका: अधिकरा: केवलंस्वोदपूर्तिरवास्ति | एतस्यव्यवस्थाये एव अहम् सर्वस्मिनदिने पञ्च-षडगृहाणाम कार्यकरोमि | मम रुग्ण: पति: तुकिन्चिदपि कार्यं न करोति |
| Answer» | |