1.

पूर्णवाक्येन उत्तराणि लिखत–(क) भगिनीसप्तके कानि राज्यानि सन्ति?(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?(ग) सप्तभगिनी – प्रदेशे के निवसन्ति?(घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?(ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?

Answer» पूर्णवाक्येन उत्तराणि लिखत–

(क) भगिनीसप्तके कानि राज्यानि सन्ति?

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

(ग) सप्तभगिनी – प्रदेशे के निवसन्ति?

(घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?

(ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?


Discussion

No Comment Found

Related InterviewSolutions