InterviewSolution
Saved Bookmarks
| 1. |
पूर्णवाक्येन उत्तराणि लिखत–(क) भगिनीसप्तके कानि राज्यानि सन्ति?(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?(ग) सप्तभगिनी – प्रदेशे के निवसन्ति?(घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?(ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते? |
|
Answer» पूर्णवाक्येन उत्तराणि लिखत– (क) भगिनीसप्तके कानि राज्यानि सन्ति? (ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते? (ग) सप्तभगिनी – प्रदेशे के निवसन्ति? (घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति? (ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते? |
|