InterviewSolution
Saved Bookmarks
| 1. |
पूर्णवाक्येन उत्तरत-(क) कच्छपः कुत्र गन्तुम् इच्छति?(ख) कच्छपः कम् उपायं वदति?(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्? |
|
Answer» पूर्णवाक्येन उत्तरत- (क) कच्छपः कुत्र गन्तुम् इच्छति? (ख) कच्छपः कम् उपायं वदति? (ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्? (घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्? |
|