1.

पूर्णवाक्येन उत्तरत-(क) कच्छपः कुत्र गन्तुम् इच्छति?(ख) कच्छपः कम् उपायं वदति?(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

Answer» पूर्णवाक्येन उत्तरत-


(क) कच्छपः कुत्र गन्तुम् इच्छति?



(ख) कच्छपः कम् उपायं वदति?



(ग) लम्बमानं कूर्मं दृष्ट्वा गोपालकाः किम् अवदन्?



(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?


Discussion

No Comment Found

Related InterviewSolutions