InterviewSolution
Saved Bookmarks
| 1. |
पूर्णवाक्येन उत्तरत–(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?(ख) सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के? |
|
Answer» पूर्णवाक्येन उत्तरत– (क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति? (ख) सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्? (ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती? (घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्? (ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्? (च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्? (छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के? |
|