InterviewSolution
Saved Bookmarks
| 1. |
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–(क) गुणा: गुणज्ञेषु गुणा: भवन्ति।(ख) नद्य: सुस्वादुतोया: भवन्ति।(ग) लुब्धस्य यश: नश्यति।(घ) मधुमक्षिका माधुर्यमेव जनयति।(ङ) तस्य मूध्र्नि तिष्ठन्ति वायसा:। |
|
Answer» रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत– (क) गुणा: गुणज्ञेषु गुणा: भवन्ति। (ख) नद्य: सुस्वादुतोया: भवन्ति। (ग) लुब्धस्य यश: नश्यति। (घ) मधुमक्षिका माधुर्यमेव जनयति। (ङ) तस्य मूध्र्नि तिष्ठन्ति वायसा:। |
|