1.

रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–(क) गुणा: गुणज्ञेषु गुणा: भवन्ति।(ख) नद्य: सुस्वादुतोया: भवन्ति।(ग) लुब्धस्य यश: नश्यति।(घ) मधुमक्षिका माधुर्यमेव जनयति।(ङ) तस्य मूध्र्नि तिष्ठन्ति वायसा:।

Answer» रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–

(क) गुणा: गुणज्ञेषु गुणा: भवन्ति।

(ख) नद्य: सुस्वादुतोया: भवन्ति।

(ग) लुब्धस्य यश: नश्यति।

(घ) मधुमक्षिका माधुर्यमेव जनयति।

(ङ) तस्य मूध्र्नि तिष्ठन्ति वायसा:।


Discussion

No Comment Found

Related InterviewSolutions