1.

रेखाङ्कितानिपदानि आधृत्यप्रश्न-निर्माणंकुरुत-(क)सुरक्षाप्रबन्धनस्यदायित्वं गजधरा:निभालयन्तिस्म।(ख)तेषांस्वामिन:असमर्था:सन्ति।(ग)कार्यसमाप्तौवेतनानिअतिरिच्य सम्मानमपिप्राप्नुवन्ति।(घ)गजधर:सुन्दर:शब्द:अस्ति।(ङ)तडागा:संसारसागरा:कथ्यन्ते।

Answer»

रेखाङ्कितानि
पदानि आधृत्य
प्रश्न
-निर्माणं
कुरुत
-



()
सुरक्षाप्रबन्धनस्य
दायित्वं गजधरा
:
निभालयन्ति
स्म।



()
तेषां
स्वामिन
:
असमर्था:
सन्ति।



()
कार्यसमाप्तौ
वेतनानि
अतिरिच्य सम्मानमपि
प्राप्नुवन्ति।



()
गजधर:
सुन्दर:
शब्द:
अस्ति।



()
तडागा:
संसारसागरा:
कथ्यन्ते।



Discussion

No Comment Found

Related InterviewSolutions