1.

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।

Answer» रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–


(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।



(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।



(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।



(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।



(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।


Discussion

No Comment Found

Related InterviewSolutions