InterviewSolution
Saved Bookmarks
| 1. |
रेखांकित पदमाधृत्य प्रश्ननिर्माण–(क) व्याध: व्याघ्रं जालात् बहिः निरसारयत्।(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।(ग) व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।(घ) मानवाः वृक्षाणां छायायां विरमन्ति।(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्। |
|
Answer» रेखांकित पदमाधृत्य प्रश्ननिर्माण– (क) व्याध: व्याघ्रं जालात् बहिः निरसारयत्। (ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्। (ग) व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्। (घ) मानवाः वृक्षाणां छायायां विरमन्ति। (ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्। |
|