1.

रेखांकित पदमाधृत्य प्रश्ननिर्माण–(क) व्याध: व्याघ्रं जालात् बहिः निरसारयत्।(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।(ग) व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।(घ) मानवाः वृक्षाणां छायायां विरमन्ति।(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।

Answer» रेखांकित पदमाधृत्य प्रश्ननिर्माण–

(क) व्याध: व्याघ्रं जालात् बहिः निरसारयत्।

(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्।

(ग) व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।

(घ) मानवाः वृक्षाणां छायायां विरमन्ति।

(ङ) व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।


Discussion

No Comment Found

Related InterviewSolutions