InterviewSolution
Saved Bookmarks
| 1. |
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।?(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म?(ग) वायुवेगः सर्वथाऽवरुद्ध: आसीत्?(घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति?(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते?(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति? |
|
Answer» रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत– (क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।? (ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म? (ग) वायुवेगः सर्वथाऽवरुद्ध: आसीत्? (घ) सर्वे अवकरं संगृह्य अवकरकण्डोले पातयन्ति? (ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते? (च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति? |
|