InterviewSolution
Saved Bookmarks
| 1. |
श्लोकांशान् योजयत- क ख नन्दनं विबुधोद्यानं पुण्यगन्धं मनोहरम्। अनेकगन्धप्रवहं प्रदीप्त इव सर्वत:। स देश: प्रभया तेषां चित्रं चैत्ररथं यथा। पुंनागा: सप्तपर्णाश्च रम्यं मृगगणद्विजै:। नानानिनादैरुद्यानं चम्पकोद्दालकास्तथा। |
||||||||||||
|
Answer» श्लोकांशान्
|
|||||||||||||