1.

श्लोकांशान्‌ योजयत- क ख नन्दनं विबुधोद्यानं पुण्यगन्धं मनोहरम्‌। अनेकगन्धप्रवहं प्रदीप्त इव सर्वत:। स देश: प्रभया तेषां चित्रं चैत्ररथं यथा। पुंनागा: सप्तपर्णाश्च रम्यं मृगगणद्विजै:। नानानिनादैरुद्यानं चम्पकोद्दालकास्तथा।

Answer»

श्लोकांशान्‌
योजयत
-





































नन्दनं
विबुधोद्यानं



पुण्यगन्धं
मनोहरम्‌।



अनेकगन्धप्रवहं



प्रदीप्त
इव सर्वत
:




देश
:
प्रभया
तेषां



चित्रं
चैत्ररथं यथा।



पुंनागा:
सप्तपर्णाश्च



रम्यं
मृगगणद्विजै:



नानानिनादैरुद्यानं



चम्पकोद्दालकास्तथा।





Discussion

No Comment Found

Related InterviewSolutions