InterviewSolution
Saved Bookmarks
| 1. |
श्लोकांशेषु रिक्तस्थानानि पूरयत–(क) सीमन्तिनीषु का .................. राजा .................... गुणोत्तमः।(ख) कं सञ्जघान .................. का .............................. गङ्गा?(ग) के .......................... कं ...................... न बाधते शीतम्।।(घ) वृक्षाग्रवासी न च ................... .................. न च शूल पाणिः। |
|
Answer» श्लोकांशेषु रिक्तस्थानानि पूरयत– (क) सीमन्तिनीषु का .................. राजा .................... गुणोत्तमः। (ख) कं सञ्जघान .................. का .............................. गङ्गा? (ग) के .......................... कं ...................... न बाधते शीतम्।। (घ) वृक्षाग्रवासी न च ................... .................. न च शूल पाणिः। |
|