1.

श्लोकांशेषु रिक्तस्थानानि पूरयत–(क) सीमन्तिनीषु का .................. राजा .................... गुणोत्तमः।(ख) कं सञ्जघान .................. का .............................. गङ्गा?(ग) के .......................... कं ...................... न बाधते शीतम्।।(घ) वृक्षाग्रवासी न च ................... .................. न च शूल पाणिः।

Answer» श्लोकांशेषु रिक्तस्थानानि पूरयत–

(क) सीमन्तिनीषु का .................. राजा .................... गुणोत्तमः।

(ख) कं सञ्जघान .................. का .............................. गङ्गा?

(ग) के .......................... कं ...................... न बाधते शीतम्।।

(घ) वृक्षाग्रवासी न च ................... .................. न च शूल पाणिः।


Discussion

No Comment Found

Related InterviewSolutions