InterviewSolution
Saved Bookmarks
| 1. |
शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत- (क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। (ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। (ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। (घ) चक्रे त्रिंशत् अराः सन्ति (ङ) चक्रं प्रगतेः द्योतकम्। |
||||||||||
Answer» शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
|
|||||||||||