InterviewSolution
Saved Bookmarks
| 1. |
शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत–(क) अभिवादनशीलस्य किमपि न वर्धते।(ख) मातापितरौ नृणां सम्भवे कष्टं सहेते।(ग) आत्मवशं तु सर्वमेव दुःखमस्ति।(घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।(ङ) मनुष्यः सदैव मनः पूतं समाचरेत्।(च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते। |
|
Answer» शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यानां समक्षं च नैव इति लिखत– (क) अभिवादनशीलस्य किमपि न वर्धते। (ख) मातापितरौ नृणां सम्भवे कष्टं सहेते। (ग) आत्मवशं तु सर्वमेव दुःखमस्ति। (घ) येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते। (ङ) मनुष्यः सदैव मनः पूतं समाचरेत्। (च) मनुष्यः सदैव तदेव कर्म कुर्यात् येनान्तरात्मा तुष्यते। |
|