InterviewSolution
Saved Bookmarks
| 1. |
समुचितैः पदैः रिक्तस्थानानि पूरयत- विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् प्रथमा गजः गजौ गजाः अश्वः ............ .......... द्वितीया सूर्यम् सूर्यौ सूर्यान् ........... ........... चन्द्रान् तृतीया विडालेन विडालाभ्याम् विडालैः .......... मण्ड़ूकाभ्याम् ............ चतुर्थी सर्पाय ............... सर्पेभ्यः ............... वानराभ्याम् ............... पञ्चमी मोदकात् ............... .............. ............... ............... वृक्षेभ्यः षष्ठी जनस्य जनयोः जनानाम् ............... ............... शुकानाम् सप्तमी शिक्षके ............... शिक्षकेषु ............... मयूरयोः ............... सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः! नर्तक! ............... ............... |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
Answer» समुचितैः पदैः रिक्तस्थानानि पूरयत-
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||