1.

सन्धि विच्छेदं पूरयत– (क) ग्रामं प्रति – ग्रामम् + __________ (ख) कार्यार्थम् – __________ + अर्थम् (ग) करिष्यत्येषा – करिष्यति + __________ (घ) स्वोदरपूर्त्ति: – __________ + उदरपूर्त्ति: (ङ) अप्येवम् – अपि + __________

Answer» सन्धि विच्छेदं पूरयत–








































(क) ग्रामं प्रति ग्रामम् + __________
(ख) कार्यार्थम् __________ + अर्थम्
(ग) करिष्यत्येषा करिष्यति + __________
(घ) स्वोदरपूर्त्ति: __________ + उदरपूर्त्ति:
(ङ) अप्येवम् अपि + __________


Discussion

No Comment Found

Related InterviewSolutions