1.

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–(क) वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।(ख) मनुष्यः सत्यपूतां वाचं वदेत्।(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?(घ) मातापितरौ नृणां सम्भवे भाषया क्लेशं सहेते।(ङ) तयोः नित्यं प्रियं कुर्यात्।

Answer» स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

(क) वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।

(ख) मनुष्यः सत्यपूतां वाचं वदेत्।

(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते?

(घ) मातापितरौ नृणां सम्भवे भाषया क्लेशं सहेते।

(ङ) तयोः नित्यं प्रियं कुर्यात्।


Discussion

No Comment Found

Related InterviewSolutions