1.

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-यथा- व्योमः मित्रेण सह गच्छति। (मित्र) (क) बालकाः ......................... सह पठन्ति। (बालिका)(ख) तडागः ......................... विभाति। (कमल)(ग) अहमपि ..................... खेलामि। (कन्दुक)(घ) अश्वाः ............................. सह धावन्ति। (अश्व)(ङ) मृगाः ............................. सह चरन्ति। (मृग)

Answer» तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-



यथा- व्योमः मित्रेण सह गच्छति। (मित्र)


(क) बालकाः ......................... सह पठन्ति। (बालिका)



(ख) तडागः ......................... विभाति। (कमल)



(ग) अहमपि ..................... खेलामि। (कन्दुक)



(घ) अश्वाः ............................. सह धावन्ति। (अश्व)



(ङ) मृगाः ............................. सह चरन्ति। (मृग)


Discussion

No Comment Found

Related InterviewSolutions