1.

उच्चारणं कुरुत- पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे एकः एका एकम् द्वौ द्वे द्वे त्रयः तिस्त्रः त्रीणि चत्वारः चतस्त्रः चत्वारि पञ्च पञ्च पञ्च षट् षट् षट् सप्त सप्त सप्त अष्ट अष्ट अष्ट नव नव नव दश दश दश

Answer» उच्चारणं कुरुत-




























































पुँल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्त्रः त्रीणि
चत्वारः चतस्त्रः चत्वारि
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
दश दश दश


Discussion

No Comment Found

Related InterviewSolutions