1.

उचितपदैः वाक्यनिर्माणं कुरुत- मम तव आवयोः युवयोः अस्माकम् युष्माकम् यथा- एषा मम पुस्तका।(क) एतत् ......................... गृहम्(ख) ......................... मैत्री दृढा(ग) एषः ..................... विद्यालयः।(घ) एषा ............................. अध्यापिका।(ङ) भारतम् ............................. देशः।(च) एतानि .............................. पुस्तकानि।

Answer» उचितपदैः वाक्यनिर्माणं कुरुत-













मम तव आवयोः युवयोः अस्माकम् युष्माकम्



यथा- एषा मम पुस्तका।



(क) एतत् ......................... गृहम्



(ख) ......................... मैत्री दृढा



(ग) एषः ..................... विद्यालयः।



(घ) एषा ............................. अध्यापिका।



(ङ) भारतम् ............................. देशः।



(च) एतानि .............................. पुस्तकानि।


Discussion

No Comment Found

Related InterviewSolutions