1.

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)(क) ............ पुस्तकं देहि। (छात्र)(ख) अहम् ............. वस्त्राणि ददामि। (निर्धन)(ग) .............. पठनं रोचते। (लता)(घ) रमेशः ................. अलम्। (सुरेश)(ङ) ................. नमः। (अध्यापक)

Answer» उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)

(क) ............ पुस्तकं देहि। (छात्र)

(ख) अहम् ............. वस्त्राणि ददामि। (निर्धन)

(ग) .............. पठनं रोचते। (लता)

(घ) रमेशः ................. अलम्। (सुरेश)

(ङ) ................. नमः। (अध्यापक)


Discussion

No Comment Found

Related InterviewSolutions