InterviewSolution
Saved Bookmarks
| 1. |
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)(क) ............ पुस्तकं देहि। (छात्र)(ख) अहम् ............. वस्त्राणि ददामि। (निर्धन)(ग) .............. पठनं रोचते। (लता)(घ) रमेशः ................. अलम्। (सुरेश)(ङ) ................. नमः। (अध्यापक) |
|
Answer» उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत– यथा – भिक्षुकाय धनं ददातु। (भिक्षुक) (क) ............ पुस्तकं देहि। (छात्र) (ख) अहम् ............. वस्त्राणि ददामि। (निर्धन) (ग) .............. पठनं रोचते। (लता) (घ) रमेशः ................. अलम्। (सुरेश) (ङ) ................. नमः। (अध्यापक) |
|