InterviewSolution
Saved Bookmarks
| 1. |
उदाहरणानुसारं अव्ययपदानि चिनुत- यथा राधा अपि नृत्यति। अपि (क) त्वं कदा गृहं गमिष्यसि। - (ख) अधुना क: समय:। - (ग) महात्मागान्धी सदा सत्यं वदति स्म। - (घ) अहं श्व: विद्यालयं गमिष्यामि। - (ङ) इदानीं त्वं श्लोकं पठ। - |
||||||||||||||||||
|
Answer» उदाहरणानुसारं अव्ययपदानि चिनुत-
|
|||||||||||||||||||