1.

उदाहरणानुसारं अव्ययपदानि चिनुत- यथा राधा अपि नृत्यति। अपि (क) त्वं कदा गृहं गमिष्यसि। - (ख) अधुना क: समय:। - (ग) महात्मागान्धी सदा सत्यं वदति स्म। - (घ) अहं श्व: विद्यालयं गमिष्यामि। - (ङ) इदानीं त्वं श्लोकं पठ। -

Answer»

उदाहरणानुसारं अव्ययपदानि चिनुत-





































यथा



राधा अपि नृत्यति।



अपि



()



त्वं कदा गृहं गमिष्यसि।



-



()



अधुना क: समय:



-



()



महात्मागान्धी सदा सत्यं वदति स्म।



-



()



अहं श्व: विद्यालयं गमिष्यामि।



-



()



इदानीं त्वं श्लोकं पठ।



-





Discussion

No Comment Found

Related InterviewSolutions