Saved Bookmarks
| 1. |
उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत- पदानि विभक्तिः वचनम् यथा- संस्कृतेः षष्ठी एकवचनम् गतिः ............. ............. नीतिम् .......... .......... सूक्तयः .......... .......... शान्त्या .......... .......... प्रीत्यै .......... .......... मतिषु .......... .......... |
||||||||||||||||||||||||
Answer» उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-
|
|||||||||||||||||||||||||