1.

उदाहरणानुसारं पदरचनां कुरुत- यथा- वसति स्म = अवसत् (क) पश्यति स्म = ......................... (ख) तपति स्म = ......................... (ग) चिन्तयति स्म = ......................... (घ) वदति स्म = ......................... (ङ) गच्छति स्म = ......................... यथा- अलिखत् = लिखति स्म। (क) ........................ = कथयति स्म। (ख) ........................ = नयति स्म। (ग) ........................ = पठति स्म। (घ) ........................ = धावति स्म। (ङ) ........................ = हसति स्म।

Answer» उदाहरणानुसारं पदरचनां कुरुत-


































यथा- वसति स्म = अवसत्
(क) पश्यति स्म = .........................
(ख) तपति स्म = .........................
(ग) चिन्तयति स्म = .........................
(घ) वदति स्म = .........................
(ङ) गच्छति स्म = .........................






































यथा- अलिखत् = लिखति स्म।
(क) ........................ = कथयति स्म।
(ख) ........................ = नयति स्म।
(ग) ........................ = पठति स्म।
(घ) ........................ = धावति स्म।
(ङ) ........................ = हसति स्म।



Discussion

No Comment Found

Related InterviewSolutions