1.

उदाहरणानुसारं रूपाणि लिखत- विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् प्रथमा पिता पितरौ पितरः (पितृ) ............. भातरौ ............. (भ्रातृ) द्ववितीया दातारम् दातारौ दातृन् (दातृ) ............. धातरौ ............. (धातृ) तृतीया धात्रा ............... धातृभिः (धातृ) ............. कर्तृभ्याम् ............. (कर्तृ) चतुर्थी नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ) विधात्रे .............. ............. (विधातृ) पञ्चमी कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ) .............. ............... हर्तृभ्यः (हर्तृ) षष्ठी पितुः पित्रोः पितृणाम् (पितृ) ............. भ्रात्रो ............. (भ्रातृ) सप्तमी सवितरि सवित्रोः सवितृषु (सवितृ) अभिनेतरि ............... ................ (अभिनेतृ) सम्बोधनम् हे जामातः! हे जामातरौ! हे जामातरः (जामातृ) हे नप्तः! ................ ............... (नप्तृ)

Answer» उदाहरणानुसारं रूपाणि लिखत-












































































































विभक्तिः

एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा

पिता पितरौ पितरः (पितृ)


............. भातरौ ............. (भ्रातृ)

द्ववितीया

दातारम् दातारौ दातृन् (दातृ)


............. धातरौ ............. (धातृ)

तृतीया

धात्रा ............... धातृभिः (धातृ)


............. कर्तृभ्याम् ............. (कर्तृ)

चतुर्थी

नेत्रे नेतृभ्याम् नेतृभ्यः (नेतृ)


विधात्रे .............. ............. (विधातृ)

पञ्चमी

कर्तुः कर्तृभ्याम् कर्तृभ्यः (कर्तृ)


.............. ............... हर्तृभ्यः (हर्तृ)

षष्ठी

पितुः पित्रोः पितृणाम् (पितृ)


............. भ्रात्रो ............. (भ्रातृ)

सप्तमी

सवितरि सवित्रोः सवितृषु (सवितृ)


अभिनेतरि ............... ................ (अभिनेतृ)

सम्बोधनम्

हे जामातः! हे जामातरौ! हे जामातरः (जामातृ)


हे नप्तः! ................ ............... (नप्तृ)


Discussion

No Comment Found

Related InterviewSolutions