1.

उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत- शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम् अग्निशिखा सप्तमी अग्निशिखायाम् .................. .................. सभा चतुर्थी .................. सभाभ्याम् .................. अहिंसा द्वितीया अहिंसाम् .................. .................. सफलता पञ्चमी .................. सफलताभ्याम् .................. सूचिका तृतीया सूचिकया .................. ..................

Answer» उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-





















































शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्

अग्निशिखा

सप्तमी अग्निशिखायाम् .................. ..................

सभा

चतुर्थी .................. सभाभ्याम् ..................

अहिंसा

द्वितीया अहिंसाम् .................. ..................

सफलता

पञ्चमी .................. सफलताभ्याम् ..................

सूचिका

तृतीया सूचिकया .................. ..................



Discussion

No Comment Found

Related InterviewSolutions