InterviewSolution
Saved Bookmarks
| 1. |
उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत- (क) एकवचनम् द्विवचनम् बहुवचनम् यथा- वसति स्म वसतः स्म वसन्ति स्म पूजयति स्म ................ ............... ............... रक्षतः स्म ............... चरित स्म ............... ............... ............... ............... कर्वन्ति स्म (ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- प्रथमपुरुषः अकथयत् अकथयताम् अकथयन् प्रथमपुरुषः .................. अपूजयताम् अपूजयन् प्रथमपुरुषः अरक्षत् ................. ............... (ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- मध्यमपुरुषः अवसः अवसतम् अवसत मध्यमपुरुषः .................. अपूजयतम् ............... मध्यमपुरुषः .................. ................. अचरत (घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- उत्तमपुरुषः अपठम् अपठाव अपठाम उत्तमपुरुषः अलिखम् .................. ............... उत्तमपुरुषः .................. अरचयाव ............... |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
Answer» उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||