1.

उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत- (क) एकवचनम् द्विवचनम् बहुवचनम् यथा- वसति स्म वसतः स्म वसन्ति स्म पूजयति स्म ................ ............... ............... रक्षतः स्म ............... चरित स्म ............... ............... ............... ............... कर्वन्ति स्म (ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- प्रथमपुरुषः अकथयत् अकथयताम् अकथयन् प्रथमपुरुषः .................. अपूजयताम् अपूजयन् प्रथमपुरुषः अरक्षत् ................. ............... (ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- मध्यमपुरुषः अवसः अवसतम् अवसत मध्यमपुरुषः .................. अपूजयतम् ............... मध्यमपुरुषः .................. ................. अचरत (घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- उत्तमपुरुषः अपठम् अपठाव अपठाम उत्तमपुरुषः अलिखम् .................. ............... उत्तमपुरुषः .................. अरचयाव ...............

Answer» उदाहरणम् अनुसृत्य रिक्तस्थानानि पूरयत-



































(क) एकवचनम् द्विवचनम् बहुवचनम्

यथा- वसति स्म

वसतः स्म वसन्ति स्म

पूजयति स्म

................ ...............

...............

रक्षतः स्म ...............

चरित स्म

............... ...............

...............

............... कर्वन्ति स्म






























(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- प्रथमपुरुषः

अकथयत् अकथयताम् अकथयन्

प्रथमपुरुषः

.................. अपूजयताम् अपूजयन्

प्रथमपुरुषः

अरक्षत् ................. ...............






























(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- मध्यमपुरुषः

अवसः अवसतम् अवसत

मध्यमपुरुषः

.................. अपूजयतम् ...............

मध्यमपुरुषः

.................. ................. अचरत






























(घ) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- उत्तमपुरुषः

अपठम् अपठाव अपठाम

उत्तमपुरुषः

अलिखम् .................. ...............

उत्तमपुरुषः

.................. अरचयाव ...............


Discussion

No Comment Found

Related InterviewSolutions