1.

उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–(क) मात्रा सह पुत्री गच्छति (मातृ)(ख) ................ विना विद्या न लभ्यते (परिश्रम)(ग) छात्र: ................ लिखति (लेखनी)(घ) सूरदासः ................ अन्ध: आसीत् (नेत्र)(ङ) सः ................ साकम् समयं यापयति। (मित्र)

Answer» उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–

(क) मात्रा सह पुत्री गच्छति (मातृ)

(ख) ................ विना विद्या न लभ्यते (परिश्रम)

(ग) छात्र: ................ लिखति (लेखनी)

(घ) सूरदासः ................ अन्ध: आसीत् (नेत्र)

(ङ) सः ................ साकम् समयं यापयति। (मित्र)


Discussion

No Comment Found

Related InterviewSolutions