InterviewSolution
Saved Bookmarks
| 1. |
उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत–(क) मात्रा सह पुत्री गच्छति (मातृ)(ख) ................ विना विद्या न लभ्यते (परिश्रम)(ग) छात्र: ................ लिखति (लेखनी)(घ) सूरदासः ................ अन्ध: आसीत् (नेत्र)(ङ) सः ................ साकम् समयं यापयति। (मित्र) |
|
Answer» उदाहरणमनुसृत्य कोष्ठकप्रदत्तेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत– (क) मात्रा सह पुत्री गच्छति (मातृ) (ख) ................ विना विद्या न लभ्यते (परिश्रम) (ग) छात्र: ................ लिखति (लेखनी) (घ) सूरदासः ................ अन्ध: आसीत् (नेत्र) (ङ) सः ................ साकम् समयं यापयति। (मित्र) |
|