1.

उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-. (क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति प्रथमपुरुषः .................. पतिष्यतः ............... प्रथमपुरुषः ............... ................. मरिष्यन्ति (ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ मध्यमपुरुषः .................. धाविष्यथः ............... मध्यमपुरुषः .................. ................. क्रीडिष्यथ (ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः उत्तमपुरुषः .................. हसिष्यावः ............... उत्तमपुरुषः .................. .................. द्रक्ष्यामः

Answer» उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.






























(क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति

प्रथमपुरुषः

.................. पतिष्यतः ...............

प्रथमपुरुषः

............... ................. मरिष्यन्ति































(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ

मध्यमपुरुषः

.................. धाविष्यथः ...............

मध्यमपुरुषः

.................. ................. क्रीडिष्यथ































(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः

उत्तमपुरुषः

.................. हसिष्यावः ...............

उत्तमपुरुषः

.................. .................. द्रक्ष्यामः


Discussion

No Comment Found

Related InterviewSolutions