InterviewSolution
Saved Bookmarks
| 1. |
उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-. (क) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति प्रथमपुरुषः .................. पतिष्यतः ............... प्रथमपुरुषः ............... ................. मरिष्यन्ति (ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ मध्यमपुरुषः .................. धाविष्यथः ............... मध्यमपुरुषः .................. ................. क्रीडिष्यथ (ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम् यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः उत्तमपुरुषः .................. हसिष्यावः ............... उत्तमपुरुषः .................. .................. द्रक्ष्यामः |
||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
Answer» उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||